Declension table of ?vilīnaṣaṭpada

Deva

MasculineSingularDualPlural
Nominativevilīnaṣaṭpadaḥ vilīnaṣaṭpadau vilīnaṣaṭpadāḥ
Vocativevilīnaṣaṭpada vilīnaṣaṭpadau vilīnaṣaṭpadāḥ
Accusativevilīnaṣaṭpadam vilīnaṣaṭpadau vilīnaṣaṭpadān
Instrumentalvilīnaṣaṭpadena vilīnaṣaṭpadābhyām vilīnaṣaṭpadaiḥ vilīnaṣaṭpadebhiḥ
Dativevilīnaṣaṭpadāya vilīnaṣaṭpadābhyām vilīnaṣaṭpadebhyaḥ
Ablativevilīnaṣaṭpadāt vilīnaṣaṭpadābhyām vilīnaṣaṭpadebhyaḥ
Genitivevilīnaṣaṭpadasya vilīnaṣaṭpadayoḥ vilīnaṣaṭpadānām
Locativevilīnaṣaṭpade vilīnaṣaṭpadayoḥ vilīnaṣaṭpadeṣu

Compound vilīnaṣaṭpada -

Adverb -vilīnaṣaṭpadam -vilīnaṣaṭpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria