Declension table of ?viliṅgasthā

Deva

FeminineSingularDualPlural
Nominativeviliṅgasthā viliṅgasthe viliṅgasthāḥ
Vocativeviliṅgasthe viliṅgasthe viliṅgasthāḥ
Accusativeviliṅgasthām viliṅgasthe viliṅgasthāḥ
Instrumentalviliṅgasthayā viliṅgasthābhyām viliṅgasthābhiḥ
Dativeviliṅgasthāyai viliṅgasthābhyām viliṅgasthābhyaḥ
Ablativeviliṅgasthāyāḥ viliṅgasthābhyām viliṅgasthābhyaḥ
Genitiveviliṅgasthāyāḥ viliṅgasthayoḥ viliṅgasthānām
Locativeviliṅgasthāyām viliṅgasthayoḥ viliṅgasthāsu

Adverb -viliṅgastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria