Declension table of ?viliṅgastha

Deva

NeuterSingularDualPlural
Nominativeviliṅgastham viliṅgasthe viliṅgasthāni
Vocativeviliṅgastha viliṅgasthe viliṅgasthāni
Accusativeviliṅgastham viliṅgasthe viliṅgasthāni
Instrumentalviliṅgasthena viliṅgasthābhyām viliṅgasthaiḥ
Dativeviliṅgasthāya viliṅgasthābhyām viliṅgasthebhyaḥ
Ablativeviliṅgasthāt viliṅgasthābhyām viliṅgasthebhyaḥ
Genitiveviliṅgasthasya viliṅgasthayoḥ viliṅgasthānām
Locativeviliṅgasthe viliṅgasthayoḥ viliṅgastheṣu

Compound viliṅgastha -

Adverb -viliṅgastham -viliṅgasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria