Declension table of ?viliṅgā

Deva

FeminineSingularDualPlural
Nominativeviliṅgā viliṅge viliṅgāḥ
Vocativeviliṅge viliṅge viliṅgāḥ
Accusativeviliṅgām viliṅge viliṅgāḥ
Instrumentalviliṅgayā viliṅgābhyām viliṅgābhiḥ
Dativeviliṅgāyai viliṅgābhyām viliṅgābhyaḥ
Ablativeviliṅgāyāḥ viliṅgābhyām viliṅgābhyaḥ
Genitiveviliṅgāyāḥ viliṅgayoḥ viliṅgānām
Locativeviliṅgāyām viliṅgayoḥ viliṅgāsu

Adverb -viliṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria