Declension table of ?viliṅga

Deva

MasculineSingularDualPlural
Nominativeviliṅgaḥ viliṅgau viliṅgāḥ
Vocativeviliṅga viliṅgau viliṅgāḥ
Accusativeviliṅgam viliṅgau viliṅgān
Instrumentalviliṅgena viliṅgābhyām viliṅgaiḥ viliṅgebhiḥ
Dativeviliṅgāya viliṅgābhyām viliṅgebhyaḥ
Ablativeviliṅgāt viliṅgābhyām viliṅgebhyaḥ
Genitiveviliṅgasya viliṅgayoḥ viliṅgānām
Locativeviliṅge viliṅgayoḥ viliṅgeṣu

Compound viliṅga -

Adverb -viliṅgam -viliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria