Declension table of ?viliṣṭabheṣaja

Deva

NeuterSingularDualPlural
Nominativeviliṣṭabheṣajam viliṣṭabheṣaje viliṣṭabheṣajāni
Vocativeviliṣṭabheṣaja viliṣṭabheṣaje viliṣṭabheṣajāni
Accusativeviliṣṭabheṣajam viliṣṭabheṣaje viliṣṭabheṣajāni
Instrumentalviliṣṭabheṣajena viliṣṭabheṣajābhyām viliṣṭabheṣajaiḥ
Dativeviliṣṭabheṣajāya viliṣṭabheṣajābhyām viliṣṭabheṣajebhyaḥ
Ablativeviliṣṭabheṣajāt viliṣṭabheṣajābhyām viliṣṭabheṣajebhyaḥ
Genitiveviliṣṭabheṣajasya viliṣṭabheṣajayoḥ viliṣṭabheṣajānām
Locativeviliṣṭabheṣaje viliṣṭabheṣajayoḥ viliṣṭabheṣajeṣu

Compound viliṣṭabheṣaja -

Adverb -viliṣṭabheṣajam -viliṣṭabheṣajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria