Declension table of ?viliṣṭa

Deva

MasculineSingularDualPlural
Nominativeviliṣṭaḥ viliṣṭau viliṣṭāḥ
Vocativeviliṣṭa viliṣṭau viliṣṭāḥ
Accusativeviliṣṭam viliṣṭau viliṣṭān
Instrumentalviliṣṭena viliṣṭābhyām viliṣṭaiḥ viliṣṭebhiḥ
Dativeviliṣṭāya viliṣṭābhyām viliṣṭebhyaḥ
Ablativeviliṣṭāt viliṣṭābhyām viliṣṭebhyaḥ
Genitiveviliṣṭasya viliṣṭayoḥ viliṣṭānām
Locativeviliṣṭe viliṣṭayoḥ viliṣṭeṣu

Compound viliṣṭa -

Adverb -viliṣṭam -viliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria