Declension table of ?vilekhin

Deva

MasculineSingularDualPlural
Nominativevilekhī vilekhinau vilekhinaḥ
Vocativevilekhin vilekhinau vilekhinaḥ
Accusativevilekhinam vilekhinau vilekhinaḥ
Instrumentalvilekhinā vilekhibhyām vilekhibhiḥ
Dativevilekhine vilekhibhyām vilekhibhyaḥ
Ablativevilekhinaḥ vilekhibhyām vilekhibhyaḥ
Genitivevilekhinaḥ vilekhinoḥ vilekhinām
Locativevilekhini vilekhinoḥ vilekhiṣu

Compound vilekhi -

Adverb -vilekhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria