Declension table of ?vilasanmeghaśabda

Deva

MasculineSingularDualPlural
Nominativevilasanmeghaśabdaḥ vilasanmeghaśabdau vilasanmeghaśabdāḥ
Vocativevilasanmeghaśabda vilasanmeghaśabdau vilasanmeghaśabdāḥ
Accusativevilasanmeghaśabdam vilasanmeghaśabdau vilasanmeghaśabdān
Instrumentalvilasanmeghaśabdena vilasanmeghaśabdābhyām vilasanmeghaśabdaiḥ vilasanmeghaśabdebhiḥ
Dativevilasanmeghaśabdāya vilasanmeghaśabdābhyām vilasanmeghaśabdebhyaḥ
Ablativevilasanmeghaśabdāt vilasanmeghaśabdābhyām vilasanmeghaśabdebhyaḥ
Genitivevilasanmeghaśabdasya vilasanmeghaśabdayoḥ vilasanmeghaśabdānām
Locativevilasanmeghaśabde vilasanmeghaśabdayoḥ vilasanmeghaśabdeṣu

Compound vilasanmeghaśabda -

Adverb -vilasanmeghaśabdam -vilasanmeghaśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria