Declension table of ?vilakṣyā

Deva

FeminineSingularDualPlural
Nominativevilakṣyā vilakṣye vilakṣyāḥ
Vocativevilakṣye vilakṣye vilakṣyāḥ
Accusativevilakṣyām vilakṣye vilakṣyāḥ
Instrumentalvilakṣyayā vilakṣyābhyām vilakṣyābhiḥ
Dativevilakṣyāyai vilakṣyābhyām vilakṣyābhyaḥ
Ablativevilakṣyāyāḥ vilakṣyābhyām vilakṣyābhyaḥ
Genitivevilakṣyāyāḥ vilakṣyayoḥ vilakṣyāṇām
Locativevilakṣyāyām vilakṣyayoḥ vilakṣyāsu

Adverb -vilakṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria