Declension table of ?vilakṣya

Deva

NeuterSingularDualPlural
Nominativevilakṣyam vilakṣye vilakṣyāṇi
Vocativevilakṣya vilakṣye vilakṣyāṇi
Accusativevilakṣyam vilakṣye vilakṣyāṇi
Instrumentalvilakṣyeṇa vilakṣyābhyām vilakṣyaiḥ
Dativevilakṣyāya vilakṣyābhyām vilakṣyebhyaḥ
Ablativevilakṣyāt vilakṣyābhyām vilakṣyebhyaḥ
Genitivevilakṣyasya vilakṣyayoḥ vilakṣyāṇām
Locativevilakṣye vilakṣyayoḥ vilakṣyeṣu

Compound vilakṣya -

Adverb -vilakṣyam -vilakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria