Declension table of ?vilakṣitā

Deva

FeminineSingularDualPlural
Nominativevilakṣitā vilakṣite vilakṣitāḥ
Vocativevilakṣite vilakṣite vilakṣitāḥ
Accusativevilakṣitām vilakṣite vilakṣitāḥ
Instrumentalvilakṣitayā vilakṣitābhyām vilakṣitābhiḥ
Dativevilakṣitāyai vilakṣitābhyām vilakṣitābhyaḥ
Ablativevilakṣitāyāḥ vilakṣitābhyām vilakṣitābhyaḥ
Genitivevilakṣitāyāḥ vilakṣitayoḥ vilakṣitānām
Locativevilakṣitāyām vilakṣitayoḥ vilakṣitāsu

Adverb -vilakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria