Declension table of ?vilakṣīkṛtā

Deva

FeminineSingularDualPlural
Nominativevilakṣīkṛtā vilakṣīkṛte vilakṣīkṛtāḥ
Vocativevilakṣīkṛte vilakṣīkṛte vilakṣīkṛtāḥ
Accusativevilakṣīkṛtām vilakṣīkṛte vilakṣīkṛtāḥ
Instrumentalvilakṣīkṛtayā vilakṣīkṛtābhyām vilakṣīkṛtābhiḥ
Dativevilakṣīkṛtāyai vilakṣīkṛtābhyām vilakṣīkṛtābhyaḥ
Ablativevilakṣīkṛtāyāḥ vilakṣīkṛtābhyām vilakṣīkṛtābhyaḥ
Genitivevilakṣīkṛtāyāḥ vilakṣīkṛtayoḥ vilakṣīkṛtānām
Locativevilakṣīkṛtāyām vilakṣīkṛtayoḥ vilakṣīkṛtāsu

Adverb -vilakṣīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria