Declension table of ?vilakṣīkṛta

Deva

NeuterSingularDualPlural
Nominativevilakṣīkṛtam vilakṣīkṛte vilakṣīkṛtāni
Vocativevilakṣīkṛta vilakṣīkṛte vilakṣīkṛtāni
Accusativevilakṣīkṛtam vilakṣīkṛte vilakṣīkṛtāni
Instrumentalvilakṣīkṛtena vilakṣīkṛtābhyām vilakṣīkṛtaiḥ
Dativevilakṣīkṛtāya vilakṣīkṛtābhyām vilakṣīkṛtebhyaḥ
Ablativevilakṣīkṛtāt vilakṣīkṛtābhyām vilakṣīkṛtebhyaḥ
Genitivevilakṣīkṛtasya vilakṣīkṛtayoḥ vilakṣīkṛtānām
Locativevilakṣīkṛte vilakṣīkṛtayoḥ vilakṣīkṛteṣu

Compound vilakṣīkṛta -

Adverb -vilakṣīkṛtam -vilakṣīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria