Declension table of ?vilakṣatā

Deva

FeminineSingularDualPlural
Nominativevilakṣatā vilakṣate vilakṣatāḥ
Vocativevilakṣate vilakṣate vilakṣatāḥ
Accusativevilakṣatām vilakṣate vilakṣatāḥ
Instrumentalvilakṣatayā vilakṣatābhyām vilakṣatābhiḥ
Dativevilakṣatāyai vilakṣatābhyām vilakṣatābhyaḥ
Ablativevilakṣatāyāḥ vilakṣatābhyām vilakṣatābhyaḥ
Genitivevilakṣatāyāḥ vilakṣatayoḥ vilakṣatānām
Locativevilakṣatāyām vilakṣatayoḥ vilakṣatāsu

Adverb -vilakṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria