Declension table of ?vilakṣaṇatva

Deva

NeuterSingularDualPlural
Nominativevilakṣaṇatvam vilakṣaṇatve vilakṣaṇatvāni
Vocativevilakṣaṇatva vilakṣaṇatve vilakṣaṇatvāni
Accusativevilakṣaṇatvam vilakṣaṇatve vilakṣaṇatvāni
Instrumentalvilakṣaṇatvena vilakṣaṇatvābhyām vilakṣaṇatvaiḥ
Dativevilakṣaṇatvāya vilakṣaṇatvābhyām vilakṣaṇatvebhyaḥ
Ablativevilakṣaṇatvāt vilakṣaṇatvābhyām vilakṣaṇatvebhyaḥ
Genitivevilakṣaṇatvasya vilakṣaṇatvayoḥ vilakṣaṇatvānām
Locativevilakṣaṇatve vilakṣaṇatvayoḥ vilakṣaṇatveṣu

Compound vilakṣaṇatva -

Adverb -vilakṣaṇatvam -vilakṣaṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria