Declension table of ?vilakṣaṇamokṣādhikāra

Deva

MasculineSingularDualPlural
Nominativevilakṣaṇamokṣādhikāraḥ vilakṣaṇamokṣādhikārau vilakṣaṇamokṣādhikārāḥ
Vocativevilakṣaṇamokṣādhikāra vilakṣaṇamokṣādhikārau vilakṣaṇamokṣādhikārāḥ
Accusativevilakṣaṇamokṣādhikāram vilakṣaṇamokṣādhikārau vilakṣaṇamokṣādhikārān
Instrumentalvilakṣaṇamokṣādhikāreṇa vilakṣaṇamokṣādhikārābhyām vilakṣaṇamokṣādhikāraiḥ vilakṣaṇamokṣādhikārebhiḥ
Dativevilakṣaṇamokṣādhikārāya vilakṣaṇamokṣādhikārābhyām vilakṣaṇamokṣādhikārebhyaḥ
Ablativevilakṣaṇamokṣādhikārāt vilakṣaṇamokṣādhikārābhyām vilakṣaṇamokṣādhikārebhyaḥ
Genitivevilakṣaṇamokṣādhikārasya vilakṣaṇamokṣādhikārayoḥ vilakṣaṇamokṣādhikārāṇām
Locativevilakṣaṇamokṣādhikāre vilakṣaṇamokṣādhikārayoḥ vilakṣaṇamokṣādhikāreṣu

Compound vilakṣaṇamokṣādhikāra -

Adverb -vilakṣaṇamokṣādhikāram -vilakṣaṇamokṣādhikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria