Declension table of ?vilakṣaṇacaturdaśaka

Deva

NeuterSingularDualPlural
Nominativevilakṣaṇacaturdaśakam vilakṣaṇacaturdaśake vilakṣaṇacaturdaśakāni
Vocativevilakṣaṇacaturdaśaka vilakṣaṇacaturdaśake vilakṣaṇacaturdaśakāni
Accusativevilakṣaṇacaturdaśakam vilakṣaṇacaturdaśake vilakṣaṇacaturdaśakāni
Instrumentalvilakṣaṇacaturdaśakena vilakṣaṇacaturdaśakābhyām vilakṣaṇacaturdaśakaiḥ
Dativevilakṣaṇacaturdaśakāya vilakṣaṇacaturdaśakābhyām vilakṣaṇacaturdaśakebhyaḥ
Ablativevilakṣaṇacaturdaśakāt vilakṣaṇacaturdaśakābhyām vilakṣaṇacaturdaśakebhyaḥ
Genitivevilakṣaṇacaturdaśakasya vilakṣaṇacaturdaśakayoḥ vilakṣaṇacaturdaśakānām
Locativevilakṣaṇacaturdaśake vilakṣaṇacaturdaśakayoḥ vilakṣaṇacaturdaśakeṣu

Compound vilakṣaṇacaturdaśaka -

Adverb -vilakṣaṇacaturdaśakam -vilakṣaṇacaturdaśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria