Declension table of vilakṣaṇa

Deva

NeuterSingularDualPlural
Nominativevilakṣaṇam vilakṣaṇe vilakṣaṇāni
Vocativevilakṣaṇa vilakṣaṇe vilakṣaṇāni
Accusativevilakṣaṇam vilakṣaṇe vilakṣaṇāni
Instrumentalvilakṣaṇena vilakṣaṇābhyām vilakṣaṇaiḥ
Dativevilakṣaṇāya vilakṣaṇābhyām vilakṣaṇebhyaḥ
Ablativevilakṣaṇāt vilakṣaṇābhyām vilakṣaṇebhyaḥ
Genitivevilakṣaṇasya vilakṣaṇayoḥ vilakṣaṇānām
Locativevilakṣaṇe vilakṣaṇayoḥ vilakṣaṇeṣu

Compound vilakṣaṇa -

Adverb -vilakṣaṇam -vilakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria