Declension table of vilakṣa

Deva

NeuterSingularDualPlural
Nominativevilakṣam vilakṣe vilakṣāṇi
Vocativevilakṣa vilakṣe vilakṣāṇi
Accusativevilakṣam vilakṣe vilakṣāṇi
Instrumentalvilakṣeṇa vilakṣābhyām vilakṣaiḥ
Dativevilakṣāya vilakṣābhyām vilakṣebhyaḥ
Ablativevilakṣāt vilakṣābhyām vilakṣebhyaḥ
Genitivevilakṣasya vilakṣayoḥ vilakṣāṇām
Locativevilakṣe vilakṣayoḥ vilakṣeṣu

Compound vilakṣa -

Adverb -vilakṣam -vilakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria