Declension table of vilakṣa

Deva

MasculineSingularDualPlural
Nominativevilakṣaḥ vilakṣau vilakṣāḥ
Vocativevilakṣa vilakṣau vilakṣāḥ
Accusativevilakṣam vilakṣau vilakṣān
Instrumentalvilakṣeṇa vilakṣābhyām vilakṣaiḥ vilakṣebhiḥ
Dativevilakṣāya vilakṣābhyām vilakṣebhyaḥ
Ablativevilakṣāt vilakṣābhyām vilakṣebhyaḥ
Genitivevilakṣasya vilakṣayoḥ vilakṣāṇām
Locativevilakṣe vilakṣayoḥ vilakṣeṣu

Compound vilakṣa -

Adverb -vilakṣam -vilakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria