Declension table of ?vilaṅgitā

Deva

FeminineSingularDualPlural
Nominativevilaṅgitā vilaṅgite vilaṅgitāḥ
Vocativevilaṅgite vilaṅgite vilaṅgitāḥ
Accusativevilaṅgitām vilaṅgite vilaṅgitāḥ
Instrumentalvilaṅgitayā vilaṅgitābhyām vilaṅgitābhiḥ
Dativevilaṅgitāyai vilaṅgitābhyām vilaṅgitābhyaḥ
Ablativevilaṅgitāyāḥ vilaṅgitābhyām vilaṅgitābhyaḥ
Genitivevilaṅgitāyāḥ vilaṅgitayoḥ vilaṅgitānām
Locativevilaṅgitāyām vilaṅgitayoḥ vilaṅgitāsu

Adverb -vilaṅgitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria