Declension table of ?vilaṅgita

Deva

NeuterSingularDualPlural
Nominativevilaṅgitam vilaṅgite vilaṅgitāni
Vocativevilaṅgita vilaṅgite vilaṅgitāni
Accusativevilaṅgitam vilaṅgite vilaṅgitāni
Instrumentalvilaṅgitena vilaṅgitābhyām vilaṅgitaiḥ
Dativevilaṅgitāya vilaṅgitābhyām vilaṅgitebhyaḥ
Ablativevilaṅgitāt vilaṅgitābhyām vilaṅgitebhyaḥ
Genitivevilaṅgitasya vilaṅgitayoḥ vilaṅgitānām
Locativevilaṅgite vilaṅgitayoḥ vilaṅgiteṣu

Compound vilaṅgita -

Adverb -vilaṅgitam -vilaṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria