Declension table of ?vilaṅghitākāśā

Deva

FeminineSingularDualPlural
Nominativevilaṅghitākāśā vilaṅghitākāśe vilaṅghitākāśāḥ
Vocativevilaṅghitākāśe vilaṅghitākāśe vilaṅghitākāśāḥ
Accusativevilaṅghitākāśām vilaṅghitākāśe vilaṅghitākāśāḥ
Instrumentalvilaṅghitākāśayā vilaṅghitākāśābhyām vilaṅghitākāśābhiḥ
Dativevilaṅghitākāśāyai vilaṅghitākāśābhyām vilaṅghitākāśābhyaḥ
Ablativevilaṅghitākāśāyāḥ vilaṅghitākāśābhyām vilaṅghitākāśābhyaḥ
Genitivevilaṅghitākāśāyāḥ vilaṅghitākāśayoḥ vilaṅghitākāśānām
Locativevilaṅghitākāśāyām vilaṅghitākāśayoḥ vilaṅghitākāśāsu

Adverb -vilaṅghitākāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria