Declension table of ?vilaṅghitākāśa

Deva

NeuterSingularDualPlural
Nominativevilaṅghitākāśam vilaṅghitākāśe vilaṅghitākāśāni
Vocativevilaṅghitākāśa vilaṅghitākāśe vilaṅghitākāśāni
Accusativevilaṅghitākāśam vilaṅghitākāśe vilaṅghitākāśāni
Instrumentalvilaṅghitākāśena vilaṅghitākāśābhyām vilaṅghitākāśaiḥ
Dativevilaṅghitākāśāya vilaṅghitākāśābhyām vilaṅghitākāśebhyaḥ
Ablativevilaṅghitākāśāt vilaṅghitākāśābhyām vilaṅghitākāśebhyaḥ
Genitivevilaṅghitākāśasya vilaṅghitākāśayoḥ vilaṅghitākāśānām
Locativevilaṅghitākāśe vilaṅghitākāśayoḥ vilaṅghitākāśeṣu

Compound vilaṅghitākāśa -

Adverb -vilaṅghitākāśam -vilaṅghitākāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria