Declension table of ?vilaṅghinī

Deva

FeminineSingularDualPlural
Nominativevilaṅghinī vilaṅghinyau vilaṅghinyaḥ
Vocativevilaṅghini vilaṅghinyau vilaṅghinyaḥ
Accusativevilaṅghinīm vilaṅghinyau vilaṅghinīḥ
Instrumentalvilaṅghinyā vilaṅghinībhyām vilaṅghinībhiḥ
Dativevilaṅghinyai vilaṅghinībhyām vilaṅghinībhyaḥ
Ablativevilaṅghinyāḥ vilaṅghinībhyām vilaṅghinībhyaḥ
Genitivevilaṅghinyāḥ vilaṅghinyoḥ vilaṅghinīnām
Locativevilaṅghinyām vilaṅghinyoḥ vilaṅghinīṣu

Compound vilaṅghini - vilaṅghinī -

Adverb -vilaṅghini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria