Declension table of ?vilaṅghanīya

Deva

NeuterSingularDualPlural
Nominativevilaṅghanīyam vilaṅghanīye vilaṅghanīyāni
Vocativevilaṅghanīya vilaṅghanīye vilaṅghanīyāni
Accusativevilaṅghanīyam vilaṅghanīye vilaṅghanīyāni
Instrumentalvilaṅghanīyena vilaṅghanīyābhyām vilaṅghanīyaiḥ
Dativevilaṅghanīyāya vilaṅghanīyābhyām vilaṅghanīyebhyaḥ
Ablativevilaṅghanīyāt vilaṅghanīyābhyām vilaṅghanīyebhyaḥ
Genitivevilaṅghanīyasya vilaṅghanīyayoḥ vilaṅghanīyānām
Locativevilaṅghanīye vilaṅghanīyayoḥ vilaṅghanīyeṣu

Compound vilaṅghanīya -

Adverb -vilaṅghanīyam -vilaṅghanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria