Declension table of ?vilaṅghanīya

Deva

MasculineSingularDualPlural
Nominativevilaṅghanīyaḥ vilaṅghanīyau vilaṅghanīyāḥ
Vocativevilaṅghanīya vilaṅghanīyau vilaṅghanīyāḥ
Accusativevilaṅghanīyam vilaṅghanīyau vilaṅghanīyān
Instrumentalvilaṅghanīyena vilaṅghanīyābhyām vilaṅghanīyaiḥ vilaṅghanīyebhiḥ
Dativevilaṅghanīyāya vilaṅghanīyābhyām vilaṅghanīyebhyaḥ
Ablativevilaṅghanīyāt vilaṅghanīyābhyām vilaṅghanīyebhyaḥ
Genitivevilaṅghanīyasya vilaṅghanīyayoḥ vilaṅghanīyānām
Locativevilaṅghanīye vilaṅghanīyayoḥ vilaṅghanīyeṣu

Compound vilaṅghanīya -

Adverb -vilaṅghanīyam -vilaṅghanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria