Declension table of ?vilaṅghanā

Deva

FeminineSingularDualPlural
Nominativevilaṅghanā vilaṅghane vilaṅghanāḥ
Vocativevilaṅghane vilaṅghane vilaṅghanāḥ
Accusativevilaṅghanām vilaṅghane vilaṅghanāḥ
Instrumentalvilaṅghanayā vilaṅghanābhyām vilaṅghanābhiḥ
Dativevilaṅghanāyai vilaṅghanābhyām vilaṅghanābhyaḥ
Ablativevilaṅghanāyāḥ vilaṅghanābhyām vilaṅghanābhyaḥ
Genitivevilaṅghanāyāḥ vilaṅghanayoḥ vilaṅghanānām
Locativevilaṅghanāyām vilaṅghanayoḥ vilaṅghanāsu

Adverb -vilaṅghanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria