Declension table of ?vilabdha

Deva

NeuterSingularDualPlural
Nominativevilabdham vilabdhe vilabdhāni
Vocativevilabdha vilabdhe vilabdhāni
Accusativevilabdham vilabdhe vilabdhāni
Instrumentalvilabdhena vilabdhābhyām vilabdhaiḥ
Dativevilabdhāya vilabdhābhyām vilabdhebhyaḥ
Ablativevilabdhāt vilabdhābhyām vilabdhebhyaḥ
Genitivevilabdhasya vilabdhayoḥ vilabdhānām
Locativevilabdhe vilabdhayoḥ vilabdheṣu

Compound vilabdha -

Adverb -vilabdham -vilabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria