Declension table of ?vilāyita

Deva

MasculineSingularDualPlural
Nominativevilāyitaḥ vilāyitau vilāyitāḥ
Vocativevilāyita vilāyitau vilāyitāḥ
Accusativevilāyitam vilāyitau vilāyitān
Instrumentalvilāyitena vilāyitābhyām vilāyitaiḥ vilāyitebhiḥ
Dativevilāyitāya vilāyitābhyām vilāyitebhyaḥ
Ablativevilāyitāt vilāyitābhyām vilāyitebhyaḥ
Genitivevilāyitasya vilāyitayoḥ vilāyitānām
Locativevilāyite vilāyitayoḥ vilāyiteṣu

Compound vilāyita -

Adverb -vilāyitam -vilāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria