Declension table of ?vilātiman

Deva

MasculineSingularDualPlural
Nominativevilātimā vilātimānau vilātimānaḥ
Vocativevilātiman vilātimānau vilātimānaḥ
Accusativevilātimānam vilātimānau vilātimnaḥ
Instrumentalvilātimnā vilātimabhyām vilātimabhiḥ
Dativevilātimne vilātimabhyām vilātimabhyaḥ
Ablativevilātimnaḥ vilātimabhyām vilātimabhyaḥ
Genitivevilātimnaḥ vilātimnoḥ vilātimnām
Locativevilātimni vilātimani vilātimnoḥ vilātimasu

Compound vilātima -

Adverb -vilātimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria