Declension table of ?vilātavya

Deva

NeuterSingularDualPlural
Nominativevilātavyam vilātavye vilātavyāni
Vocativevilātavya vilātavye vilātavyāni
Accusativevilātavyam vilātavye vilātavyāni
Instrumentalvilātavyena vilātavyābhyām vilātavyaiḥ
Dativevilātavyāya vilātavyābhyām vilātavyebhyaḥ
Ablativevilātavyāt vilātavyābhyām vilātavyebhyaḥ
Genitivevilātavyasya vilātavyayoḥ vilātavyānām
Locativevilātavye vilātavyayoḥ vilātavyeṣu

Compound vilātavya -

Adverb -vilātavyam -vilātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria