Declension table of ?vilāsendragāminī

Deva

FeminineSingularDualPlural
Nominativevilāsendragāminī vilāsendragāminyau vilāsendragāminyaḥ
Vocativevilāsendragāmini vilāsendragāminyau vilāsendragāminyaḥ
Accusativevilāsendragāminīm vilāsendragāminyau vilāsendragāminīḥ
Instrumentalvilāsendragāminyā vilāsendragāminībhyām vilāsendragāminībhiḥ
Dativevilāsendragāminyai vilāsendragāminībhyām vilāsendragāminībhyaḥ
Ablativevilāsendragāminyāḥ vilāsendragāminībhyām vilāsendragāminībhyaḥ
Genitivevilāsendragāminyāḥ vilāsendragāminyoḥ vilāsendragāminīnām
Locativevilāsendragāminyām vilāsendragāminyoḥ vilāsendragāminīṣu

Compound vilāsendragāmini - vilāsendragāminī -

Adverb -vilāsendragāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria