Declension table of ?vilāsavibhavānasā

Deva

FeminineSingularDualPlural
Nominativevilāsavibhavānasā vilāsavibhavānase vilāsavibhavānasāḥ
Vocativevilāsavibhavānase vilāsavibhavānase vilāsavibhavānasāḥ
Accusativevilāsavibhavānasām vilāsavibhavānase vilāsavibhavānasāḥ
Instrumentalvilāsavibhavānasayā vilāsavibhavānasābhyām vilāsavibhavānasābhiḥ
Dativevilāsavibhavānasāyai vilāsavibhavānasābhyām vilāsavibhavānasābhyaḥ
Ablativevilāsavibhavānasāyāḥ vilāsavibhavānasābhyām vilāsavibhavānasābhyaḥ
Genitivevilāsavibhavānasāyāḥ vilāsavibhavānasayoḥ vilāsavibhavānasānām
Locativevilāsavibhavānasāyām vilāsavibhavānasayoḥ vilāsavibhavānasāsu

Adverb -vilāsavibhavānasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria