Declension table of ?vilāsavibhavānasa

Deva

MasculineSingularDualPlural
Nominativevilāsavibhavānasaḥ vilāsavibhavānasau vilāsavibhavānasāḥ
Vocativevilāsavibhavānasa vilāsavibhavānasau vilāsavibhavānasāḥ
Accusativevilāsavibhavānasam vilāsavibhavānasau vilāsavibhavānasān
Instrumentalvilāsavibhavānasena vilāsavibhavānasābhyām vilāsavibhavānasaiḥ vilāsavibhavānasebhiḥ
Dativevilāsavibhavānasāya vilāsavibhavānasābhyām vilāsavibhavānasebhyaḥ
Ablativevilāsavibhavānasāt vilāsavibhavānasābhyām vilāsavibhavānasebhyaḥ
Genitivevilāsavibhavānasasya vilāsavibhavānasayoḥ vilāsavibhavānasānām
Locativevilāsavibhavānase vilāsavibhavānasayoḥ vilāsavibhavānaseṣu

Compound vilāsavibhavānasa -

Adverb -vilāsavibhavānasam -vilāsavibhavānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria