Declension table of ?vilāsamandira

Deva

NeuterSingularDualPlural
Nominativevilāsamandiram vilāsamandire vilāsamandirāṇi
Vocativevilāsamandira vilāsamandire vilāsamandirāṇi
Accusativevilāsamandiram vilāsamandire vilāsamandirāṇi
Instrumentalvilāsamandireṇa vilāsamandirābhyām vilāsamandiraiḥ
Dativevilāsamandirāya vilāsamandirābhyām vilāsamandirebhyaḥ
Ablativevilāsamandirāt vilāsamandirābhyām vilāsamandirebhyaḥ
Genitivevilāsamandirasya vilāsamandirayoḥ vilāsamandirāṇām
Locativevilāsamandire vilāsamandirayoḥ vilāsamandireṣu

Compound vilāsamandira -

Adverb -vilāsamandiram -vilāsamandirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria