Declension table of ?vilāsakodaṇḍa

Deva

MasculineSingularDualPlural
Nominativevilāsakodaṇḍaḥ vilāsakodaṇḍau vilāsakodaṇḍāḥ
Vocativevilāsakodaṇḍa vilāsakodaṇḍau vilāsakodaṇḍāḥ
Accusativevilāsakodaṇḍam vilāsakodaṇḍau vilāsakodaṇḍān
Instrumentalvilāsakodaṇḍena vilāsakodaṇḍābhyām vilāsakodaṇḍaiḥ vilāsakodaṇḍebhiḥ
Dativevilāsakodaṇḍāya vilāsakodaṇḍābhyām vilāsakodaṇḍebhyaḥ
Ablativevilāsakodaṇḍāt vilāsakodaṇḍābhyām vilāsakodaṇḍebhyaḥ
Genitivevilāsakodaṇḍasya vilāsakodaṇḍayoḥ vilāsakodaṇḍānām
Locativevilāsakodaṇḍe vilāsakodaṇḍayoḥ vilāsakodaṇḍeṣu

Compound vilāsakodaṇḍa -

Adverb -vilāsakodaṇḍam -vilāsakodaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria