Declension table of ?vilāsakānana

Deva

NeuterSingularDualPlural
Nominativevilāsakānanam vilāsakānane vilāsakānanāni
Vocativevilāsakānana vilāsakānane vilāsakānanāni
Accusativevilāsakānanam vilāsakānane vilāsakānanāni
Instrumentalvilāsakānanena vilāsakānanābhyām vilāsakānanaiḥ
Dativevilāsakānanāya vilāsakānanābhyām vilāsakānanebhyaḥ
Ablativevilāsakānanāt vilāsakānanābhyām vilāsakānanebhyaḥ
Genitivevilāsakānanasya vilāsakānanayoḥ vilāsakānanānām
Locativevilāsakānane vilāsakānanayoḥ vilāsakānaneṣu

Compound vilāsakānana -

Adverb -vilāsakānanam -vilāsakānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria