Declension table of ?vilāsaka

Deva

NeuterSingularDualPlural
Nominativevilāsakam vilāsake vilāsakāni
Vocativevilāsaka vilāsake vilāsakāni
Accusativevilāsakam vilāsake vilāsakāni
Instrumentalvilāsakena vilāsakābhyām vilāsakaiḥ
Dativevilāsakāya vilāsakābhyām vilāsakebhyaḥ
Ablativevilāsakāt vilāsakābhyām vilāsakebhyaḥ
Genitivevilāsakasya vilāsakayoḥ vilāsakānām
Locativevilāsake vilāsakayoḥ vilāsakeṣu

Compound vilāsaka -

Adverb -vilāsakam -vilāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria