Declension table of ?vilāsabhavana

Deva

NeuterSingularDualPlural
Nominativevilāsabhavanam vilāsabhavane vilāsabhavanāni
Vocativevilāsabhavana vilāsabhavane vilāsabhavanāni
Accusativevilāsabhavanam vilāsabhavane vilāsabhavanāni
Instrumentalvilāsabhavanena vilāsabhavanābhyām vilāsabhavanaiḥ
Dativevilāsabhavanāya vilāsabhavanābhyām vilāsabhavanebhyaḥ
Ablativevilāsabhavanāt vilāsabhavanābhyām vilāsabhavanebhyaḥ
Genitivevilāsabhavanasya vilāsabhavanayoḥ vilāsabhavanānām
Locativevilāsabhavane vilāsabhavanayoḥ vilāsabhavaneṣu

Compound vilāsabhavana -

Adverb -vilāsabhavanam -vilāsabhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria