Declension table of ?vilāsabāṇa

Deva

MasculineSingularDualPlural
Nominativevilāsabāṇaḥ vilāsabāṇau vilāsabāṇāḥ
Vocativevilāsabāṇa vilāsabāṇau vilāsabāṇāḥ
Accusativevilāsabāṇam vilāsabāṇau vilāsabāṇān
Instrumentalvilāsabāṇena vilāsabāṇābhyām vilāsabāṇaiḥ vilāsabāṇebhiḥ
Dativevilāsabāṇāya vilāsabāṇābhyām vilāsabāṇebhyaḥ
Ablativevilāsabāṇāt vilāsabāṇābhyām vilāsabāṇebhyaḥ
Genitivevilāsabāṇasya vilāsabāṇayoḥ vilāsabāṇānām
Locativevilāsabāṇe vilāsabāṇayoḥ vilāsabāṇeṣu

Compound vilāsabāṇa -

Adverb -vilāsabāṇam -vilāsabāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria