Declension table of ?vilāpitā

Deva

FeminineSingularDualPlural
Nominativevilāpitā vilāpite vilāpitāḥ
Vocativevilāpite vilāpite vilāpitāḥ
Accusativevilāpitām vilāpite vilāpitāḥ
Instrumentalvilāpitayā vilāpitābhyām vilāpitābhiḥ
Dativevilāpitāyai vilāpitābhyām vilāpitābhyaḥ
Ablativevilāpitāyāḥ vilāpitābhyām vilāpitābhyaḥ
Genitivevilāpitāyāḥ vilāpitayoḥ vilāpitānām
Locativevilāpitāyām vilāpitayoḥ vilāpitāsu

Adverb -vilāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria