Declension table of ?vilāpita

Deva

NeuterSingularDualPlural
Nominativevilāpitam vilāpite vilāpitāni
Vocativevilāpita vilāpite vilāpitāni
Accusativevilāpitam vilāpite vilāpitāni
Instrumentalvilāpitena vilāpitābhyām vilāpitaiḥ
Dativevilāpitāya vilāpitābhyām vilāpitebhyaḥ
Ablativevilāpitāt vilāpitābhyām vilāpitebhyaḥ
Genitivevilāpitasya vilāpitayoḥ vilāpitānām
Locativevilāpite vilāpitayoḥ vilāpiteṣu

Compound vilāpita -

Adverb -vilāpitam -vilāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria