Declension table of ?vilāpita

Deva

MasculineSingularDualPlural
Nominativevilāpitaḥ vilāpitau vilāpitāḥ
Vocativevilāpita vilāpitau vilāpitāḥ
Accusativevilāpitam vilāpitau vilāpitān
Instrumentalvilāpitena vilāpitābhyām vilāpitaiḥ vilāpitebhiḥ
Dativevilāpitāya vilāpitābhyām vilāpitebhyaḥ
Ablativevilāpitāt vilāpitābhyām vilāpitebhyaḥ
Genitivevilāpitasya vilāpitayoḥ vilāpitānām
Locativevilāpite vilāpitayoḥ vilāpiteṣu

Compound vilāpita -

Adverb -vilāpitam -vilāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria