Declension table of ?vilāpana

Deva

NeuterSingularDualPlural
Nominativevilāpanam vilāpane vilāpanāni
Vocativevilāpana vilāpane vilāpanāni
Accusativevilāpanam vilāpane vilāpanāni
Instrumentalvilāpanena vilāpanābhyām vilāpanaiḥ
Dativevilāpanāya vilāpanābhyām vilāpanebhyaḥ
Ablativevilāpanāt vilāpanābhyām vilāpanebhyaḥ
Genitivevilāpanasya vilāpanayoḥ vilāpanānām
Locativevilāpane vilāpanayoḥ vilāpaneṣu

Compound vilāpana -

Adverb -vilāpanam -vilāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria