Declension table of ?vilāpana

Deva

MasculineSingularDualPlural
Nominativevilāpanaḥ vilāpanau vilāpanāḥ
Vocativevilāpana vilāpanau vilāpanāḥ
Accusativevilāpanam vilāpanau vilāpanān
Instrumentalvilāpanena vilāpanābhyām vilāpanaiḥ vilāpanebhiḥ
Dativevilāpanāya vilāpanābhyām vilāpanebhyaḥ
Ablativevilāpanāt vilāpanābhyām vilāpanebhyaḥ
Genitivevilāpanasya vilāpanayoḥ vilāpanānām
Locativevilāpane vilāpanayoḥ vilāpaneṣu

Compound vilāpana -

Adverb -vilāpanam -vilāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria