Declension table of ?vilābha

Deva

MasculineSingularDualPlural
Nominativevilābhaḥ vilābhau vilābhāḥ
Vocativevilābha vilābhau vilābhāḥ
Accusativevilābham vilābhau vilābhān
Instrumentalvilābhena vilābhābhyām vilābhaiḥ vilābhebhiḥ
Dativevilābhāya vilābhābhyām vilābhebhyaḥ
Ablativevilābhāt vilābhābhyām vilābhebhyaḥ
Genitivevilābhasya vilābhayoḥ vilābhānām
Locativevilābhe vilābhayoḥ vilābheṣu

Compound vilābha -

Adverb -vilābham -vilābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria