Declension table of ?vilāṣiṇī

Deva

FeminineSingularDualPlural
Nominativevilāṣiṇī vilāṣiṇyau vilāṣiṇyaḥ
Vocativevilāṣiṇi vilāṣiṇyau vilāṣiṇyaḥ
Accusativevilāṣiṇīm vilāṣiṇyau vilāṣiṇīḥ
Instrumentalvilāṣiṇyā vilāṣiṇībhyām vilāṣiṇībhiḥ
Dativevilāṣiṇyai vilāṣiṇībhyām vilāṣiṇībhyaḥ
Ablativevilāṣiṇyāḥ vilāṣiṇībhyām vilāṣiṇībhyaḥ
Genitivevilāṣiṇyāḥ vilāṣiṇyoḥ vilāṣiṇīnām
Locativevilāṣiṇyām vilāṣiṇyoḥ vilāṣiṇīṣu

Compound vilāṣiṇi - vilāṣiṇī -

Adverb -vilāṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria