Declension table of ?vikuñcitalalāṭabhṛt

Deva

MasculineSingularDualPlural
Nominativevikuñcitalalāṭabhṛt vikuñcitalalāṭabhṛtau vikuñcitalalāṭabhṛtaḥ
Vocativevikuñcitalalāṭabhṛt vikuñcitalalāṭabhṛtau vikuñcitalalāṭabhṛtaḥ
Accusativevikuñcitalalāṭabhṛtam vikuñcitalalāṭabhṛtau vikuñcitalalāṭabhṛtaḥ
Instrumentalvikuñcitalalāṭabhṛtā vikuñcitalalāṭabhṛdbhyām vikuñcitalalāṭabhṛdbhiḥ
Dativevikuñcitalalāṭabhṛte vikuñcitalalāṭabhṛdbhyām vikuñcitalalāṭabhṛdbhyaḥ
Ablativevikuñcitalalāṭabhṛtaḥ vikuñcitalalāṭabhṛdbhyām vikuñcitalalāṭabhṛdbhyaḥ
Genitivevikuñcitalalāṭabhṛtaḥ vikuñcitalalāṭabhṛtoḥ vikuñcitalalāṭabhṛtām
Locativevikuñcitalalāṭabhṛti vikuñcitalalāṭabhṛtoḥ vikuñcitalalāṭabhṛtsu

Compound vikuñcitalalāṭabhṛt -

Adverb -vikuñcitalalāṭabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria